Declension table of ?vipādita

Deva

MasculineSingularDualPlural
Nominativevipāditaḥ vipāditau vipāditāḥ
Vocativevipādita vipāditau vipāditāḥ
Accusativevipāditam vipāditau vipāditān
Instrumentalvipāditena vipāditābhyām vipāditaiḥ vipāditebhiḥ
Dativevipāditāya vipāditābhyām vipāditebhyaḥ
Ablativevipāditāt vipāditābhyām vipāditebhyaḥ
Genitivevipāditasya vipāditayoḥ vipāditānām
Locativevipādite vipāditayoḥ vipāditeṣu

Compound vipādita -

Adverb -vipāditam -vipāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria