Declension table of ?vipādikā

Deva

FeminineSingularDualPlural
Nominativevipādikā vipādike vipādikāḥ
Vocativevipādike vipādike vipādikāḥ
Accusativevipādikām vipādike vipādikāḥ
Instrumentalvipādikayā vipādikābhyām vipādikābhiḥ
Dativevipādikāyai vipādikābhyām vipādikābhyaḥ
Ablativevipādikāyāḥ vipādikābhyām vipādikābhyaḥ
Genitivevipādikāyāḥ vipādikayoḥ vipādikānām
Locativevipādikāyām vipādikayoḥ vipādikāsu

Adverb -vipādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria