Declension table of ?vipādana

Deva

NeuterSingularDualPlural
Nominativevipādanam vipādane vipādanāni
Vocativevipādana vipādane vipādanāni
Accusativevipādanam vipādane vipādanāni
Instrumentalvipādanena vipādanābhyām vipādanaiḥ
Dativevipādanāya vipādanābhyām vipādanebhyaḥ
Ablativevipādanāt vipādanābhyām vipādanebhyaḥ
Genitivevipādanasya vipādanayoḥ vipādanānām
Locativevipādane vipādanayoḥ vipādaneṣu

Compound vipādana -

Adverb -vipādanam -vipādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria