Declension table of ?vipāṭitā

Deva

FeminineSingularDualPlural
Nominativevipāṭitā vipāṭite vipāṭitāḥ
Vocativevipāṭite vipāṭite vipāṭitāḥ
Accusativevipāṭitām vipāṭite vipāṭitāḥ
Instrumentalvipāṭitayā vipāṭitābhyām vipāṭitābhiḥ
Dativevipāṭitāyai vipāṭitābhyām vipāṭitābhyaḥ
Ablativevipāṭitāyāḥ vipāṭitābhyām vipāṭitābhyaḥ
Genitivevipāṭitāyāḥ vipāṭitayoḥ vipāṭitānām
Locativevipāṭitāyām vipāṭitayoḥ vipāṭitāsu

Adverb -vipāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria