Declension table of ?vipāṭita

Deva

NeuterSingularDualPlural
Nominativevipāṭitam vipāṭite vipāṭitāni
Vocativevipāṭita vipāṭite vipāṭitāni
Accusativevipāṭitam vipāṭite vipāṭitāni
Instrumentalvipāṭitena vipāṭitābhyām vipāṭitaiḥ
Dativevipāṭitāya vipāṭitābhyām vipāṭitebhyaḥ
Ablativevipāṭitāt vipāṭitābhyām vipāṭitebhyaḥ
Genitivevipāṭitasya vipāṭitayoḥ vipāṭitānām
Locativevipāṭite vipāṭitayoḥ vipāṭiteṣu

Compound vipāṭita -

Adverb -vipāṭitam -vipāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria