Declension table of ?vipāṭana

Deva

NeuterSingularDualPlural
Nominativevipāṭanam vipāṭane vipāṭanāni
Vocativevipāṭana vipāṭane vipāṭanāni
Accusativevipāṭanam vipāṭane vipāṭanāni
Instrumentalvipāṭanena vipāṭanābhyām vipāṭanaiḥ
Dativevipāṭanāya vipāṭanābhyām vipāṭanebhyaḥ
Ablativevipāṭanāt vipāṭanābhyām vipāṭanebhyaḥ
Genitivevipāṭanasya vipāṭanayoḥ vipāṭanānām
Locativevipāṭane vipāṭanayoḥ vipāṭaneṣu

Compound vipāṭana -

Adverb -vipāṭanam -vipāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria