Declension table of ?vipāṭalā

Deva

FeminineSingularDualPlural
Nominativevipāṭalā vipāṭale vipāṭalāḥ
Vocativevipāṭale vipāṭale vipāṭalāḥ
Accusativevipāṭalām vipāṭale vipāṭalāḥ
Instrumentalvipāṭalayā vipāṭalābhyām vipāṭalābhiḥ
Dativevipāṭalāyai vipāṭalābhyām vipāṭalābhyaḥ
Ablativevipāṭalāyāḥ vipāṭalābhyām vipāṭalābhyaḥ
Genitivevipāṭalāyāḥ vipāṭalayoḥ vipāṭalānām
Locativevipāṭalāyām vipāṭalayoḥ vipāṭalāsu

Adverb -vipāṭalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria