Declension table of ?vipāṭala

Deva

NeuterSingularDualPlural
Nominativevipāṭalam vipāṭale vipāṭalāni
Vocativevipāṭala vipāṭale vipāṭalāni
Accusativevipāṭalam vipāṭale vipāṭalāni
Instrumentalvipāṭalena vipāṭalābhyām vipāṭalaiḥ
Dativevipāṭalāya vipāṭalābhyām vipāṭalebhyaḥ
Ablativevipāṭalāt vipāṭalābhyām vipāṭalebhyaḥ
Genitivevipāṭalasya vipāṭalayoḥ vipāṭalānām
Locativevipāṭale vipāṭalayoḥ vipāṭaleṣu

Compound vipāṭala -

Adverb -vipāṭalam -vipāṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria