Declension table of ?vipāṭakā

Deva

FeminineSingularDualPlural
Nominativevipāṭakā vipāṭake vipāṭakāḥ
Vocativevipāṭake vipāṭake vipāṭakāḥ
Accusativevipāṭakām vipāṭake vipāṭakāḥ
Instrumentalvipāṭakayā vipāṭakābhyām vipāṭakābhiḥ
Dativevipāṭakāyai vipāṭakābhyām vipāṭakābhyaḥ
Ablativevipāṭakāyāḥ vipāṭakābhyām vipāṭakābhyaḥ
Genitivevipāṭakāyāḥ vipāṭakayoḥ vipāṭakānām
Locativevipāṭakāyām vipāṭakayoḥ vipāṭakāsu

Adverb -vipāṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria