Declension table of ?vipāṭaka

Deva

NeuterSingularDualPlural
Nominativevipāṭakam vipāṭake vipāṭakāni
Vocativevipāṭaka vipāṭake vipāṭakāni
Accusativevipāṭakam vipāṭake vipāṭakāni
Instrumentalvipāṭakena vipāṭakābhyām vipāṭakaiḥ
Dativevipāṭakāya vipāṭakābhyām vipāṭakebhyaḥ
Ablativevipāṭakāt vipāṭakābhyām vipāṭakebhyaḥ
Genitivevipāṭakasya vipāṭakayoḥ vipāṭakānām
Locativevipāṭake vipāṭakayoḥ vipāṭakeṣu

Compound vipāṭaka -

Adverb -vipāṭakam -vipāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria