Declension table of ?vipāṇḍutā

Deva

FeminineSingularDualPlural
Nominativevipāṇḍutā vipāṇḍute vipāṇḍutāḥ
Vocativevipāṇḍute vipāṇḍute vipāṇḍutāḥ
Accusativevipāṇḍutām vipāṇḍute vipāṇḍutāḥ
Instrumentalvipāṇḍutayā vipāṇḍutābhyām vipāṇḍutābhiḥ
Dativevipāṇḍutāyai vipāṇḍutābhyām vipāṇḍutābhyaḥ
Ablativevipāṇḍutāyāḥ vipāṇḍutābhyām vipāṇḍutābhyaḥ
Genitivevipāṇḍutāyāḥ vipāṇḍutayoḥ vipāṇḍutānām
Locativevipāṇḍutāyām vipāṇḍutayoḥ vipāṇḍutāsu

Adverb -vipāṇḍutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria