Declension table of ?vipāṇḍurā

Deva

FeminineSingularDualPlural
Nominativevipāṇḍurā vipāṇḍure vipāṇḍurāḥ
Vocativevipāṇḍure vipāṇḍure vipāṇḍurāḥ
Accusativevipāṇḍurām vipāṇḍure vipāṇḍurāḥ
Instrumentalvipāṇḍurayā vipāṇḍurābhyām vipāṇḍurābhiḥ
Dativevipāṇḍurāyai vipāṇḍurābhyām vipāṇḍurābhyaḥ
Ablativevipāṇḍurāyāḥ vipāṇḍurābhyām vipāṇḍurābhyaḥ
Genitivevipāṇḍurāyāḥ vipāṇḍurayoḥ vipāṇḍurāṇām
Locativevipāṇḍurāyām vipāṇḍurayoḥ vipāṇḍurāsu

Adverb -vipāṇḍuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria