Declension table of ?vipāṇḍura

Deva

NeuterSingularDualPlural
Nominativevipāṇḍuram vipāṇḍure vipāṇḍurāṇi
Vocativevipāṇḍura vipāṇḍure vipāṇḍurāṇi
Accusativevipāṇḍuram vipāṇḍure vipāṇḍurāṇi
Instrumentalvipāṇḍureṇa vipāṇḍurābhyām vipāṇḍuraiḥ
Dativevipāṇḍurāya vipāṇḍurābhyām vipāṇḍurebhyaḥ
Ablativevipāṇḍurāt vipāṇḍurābhyām vipāṇḍurebhyaḥ
Genitivevipāṇḍurasya vipāṇḍurayoḥ vipāṇḍurāṇām
Locativevipāṇḍure vipāṇḍurayoḥ vipāṇḍureṣu

Compound vipāṇḍura -

Adverb -vipāṇḍuram -vipāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria