Declension table of ?vipāṇḍura

Deva

MasculineSingularDualPlural
Nominativevipāṇḍuraḥ vipāṇḍurau vipāṇḍurāḥ
Vocativevipāṇḍura vipāṇḍurau vipāṇḍurāḥ
Accusativevipāṇḍuram vipāṇḍurau vipāṇḍurān
Instrumentalvipāṇḍureṇa vipāṇḍurābhyām vipāṇḍuraiḥ vipāṇḍurebhiḥ
Dativevipāṇḍurāya vipāṇḍurābhyām vipāṇḍurebhyaḥ
Ablativevipāṇḍurāt vipāṇḍurābhyām vipāṇḍurebhyaḥ
Genitivevipāṇḍurasya vipāṇḍurayoḥ vipāṇḍurāṇām
Locativevipāṇḍure vipāṇḍurayoḥ vipāṇḍureṣu

Compound vipāṇḍura -

Adverb -vipāṇḍuram -vipāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria