Declension table of vipāṇḍuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vipāṇḍu | vipāṇḍunī | vipāṇḍūni |
Vocative | vipāṇḍu | vipāṇḍunī | vipāṇḍūni |
Accusative | vipāṇḍu | vipāṇḍunī | vipāṇḍūni |
Instrumental | vipāṇḍunā | vipāṇḍubhyām | vipāṇḍubhiḥ |
Dative | vipāṇḍune | vipāṇḍubhyām | vipāṇḍubhyaḥ |
Ablative | vipāṇḍunaḥ | vipāṇḍubhyām | vipāṇḍubhyaḥ |
Genitive | vipāṇḍunaḥ | vipāṇḍunoḥ | vipāṇḍūnām |
Locative | vipāṇḍuni | vipāṇḍunoḥ | vipāṇḍuṣu |