Declension table of ?vipāṃsula

Deva

NeuterSingularDualPlural
Nominativevipāṃsulam vipāṃsule vipāṃsulāni
Vocativevipāṃsula vipāṃsule vipāṃsulāni
Accusativevipāṃsulam vipāṃsule vipāṃsulāni
Instrumentalvipāṃsulena vipāṃsulābhyām vipāṃsulaiḥ
Dativevipāṃsulāya vipāṃsulābhyām vipāṃsulebhyaḥ
Ablativevipāṃsulāt vipāṃsulābhyām vipāṃsulebhyaḥ
Genitivevipāṃsulasya vipāṃsulayoḥ vipāṃsulānām
Locativevipāṃsule vipāṃsulayoḥ vipāṃsuleṣu

Compound vipāṃsula -

Adverb -vipāṃsulam -vipāṃsulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria