Declension table of ?vipāṃsula

Deva

MasculineSingularDualPlural
Nominativevipāṃsulaḥ vipāṃsulau vipāṃsulāḥ
Vocativevipāṃsula vipāṃsulau vipāṃsulāḥ
Accusativevipāṃsulam vipāṃsulau vipāṃsulān
Instrumentalvipāṃsulena vipāṃsulābhyām vipāṃsulaiḥ vipāṃsulebhiḥ
Dativevipāṃsulāya vipāṃsulābhyām vipāṃsulebhyaḥ
Ablativevipāṃsulāt vipāṃsulābhyām vipāṃsulebhyaḥ
Genitivevipāṃsulasya vipāṃsulayoḥ vipāṃsulānām
Locativevipāṃsule vipāṃsulayoḥ vipāṃsuleṣu

Compound vipāṃsula -

Adverb -vipāṃsulam -vipāṃsulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria