Declension table of ?vipaṇisthapaṇya

Deva

MasculineSingularDualPlural
Nominativevipaṇisthapaṇyaḥ vipaṇisthapaṇyau vipaṇisthapaṇyāḥ
Vocativevipaṇisthapaṇya vipaṇisthapaṇyau vipaṇisthapaṇyāḥ
Accusativevipaṇisthapaṇyam vipaṇisthapaṇyau vipaṇisthapaṇyān
Instrumentalvipaṇisthapaṇyena vipaṇisthapaṇyābhyām vipaṇisthapaṇyaiḥ vipaṇisthapaṇyebhiḥ
Dativevipaṇisthapaṇyāya vipaṇisthapaṇyābhyām vipaṇisthapaṇyebhyaḥ
Ablativevipaṇisthapaṇyāt vipaṇisthapaṇyābhyām vipaṇisthapaṇyebhyaḥ
Genitivevipaṇisthapaṇyasya vipaṇisthapaṇyayoḥ vipaṇisthapaṇyānām
Locativevipaṇisthapaṇye vipaṇisthapaṇyayoḥ vipaṇisthapaṇyeṣu

Compound vipaṇisthapaṇya -

Adverb -vipaṇisthapaṇyam -vipaṇisthapaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria