Declension table of ?vipaṇipatha

Deva

MasculineSingularDualPlural
Nominativevipaṇipathaḥ vipaṇipathau vipaṇipathāḥ
Vocativevipaṇipatha vipaṇipathau vipaṇipathāḥ
Accusativevipaṇipatham vipaṇipathau vipaṇipathān
Instrumentalvipaṇipathena vipaṇipathābhyām vipaṇipathaiḥ vipaṇipathebhiḥ
Dativevipaṇipathāya vipaṇipathābhyām vipaṇipathebhyaḥ
Ablativevipaṇipathāt vipaṇipathābhyām vipaṇipathebhyaḥ
Genitivevipaṇipathasya vipaṇipathayoḥ vipaṇipathānām
Locativevipaṇipathe vipaṇipathayoḥ vipaṇipatheṣu

Compound vipaṇipatha -

Adverb -vipaṇipatham -vipaṇipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria