Declension table of ?vipaṇimadhyagā

Deva

FeminineSingularDualPlural
Nominativevipaṇimadhyagā vipaṇimadhyage vipaṇimadhyagāḥ
Vocativevipaṇimadhyage vipaṇimadhyage vipaṇimadhyagāḥ
Accusativevipaṇimadhyagām vipaṇimadhyage vipaṇimadhyagāḥ
Instrumentalvipaṇimadhyagayā vipaṇimadhyagābhyām vipaṇimadhyagābhiḥ
Dativevipaṇimadhyagāyai vipaṇimadhyagābhyām vipaṇimadhyagābhyaḥ
Ablativevipaṇimadhyagāyāḥ vipaṇimadhyagābhyām vipaṇimadhyagābhyaḥ
Genitivevipaṇimadhyagāyāḥ vipaṇimadhyagayoḥ vipaṇimadhyagānām
Locativevipaṇimadhyagāyām vipaṇimadhyagayoḥ vipaṇimadhyagāsu

Adverb -vipaṇimadhyagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria