Declension table of ?vipaṇimadhyaga

Deva

NeuterSingularDualPlural
Nominativevipaṇimadhyagam vipaṇimadhyage vipaṇimadhyagāni
Vocativevipaṇimadhyaga vipaṇimadhyage vipaṇimadhyagāni
Accusativevipaṇimadhyagam vipaṇimadhyage vipaṇimadhyagāni
Instrumentalvipaṇimadhyagena vipaṇimadhyagābhyām vipaṇimadhyagaiḥ
Dativevipaṇimadhyagāya vipaṇimadhyagābhyām vipaṇimadhyagebhyaḥ
Ablativevipaṇimadhyagāt vipaṇimadhyagābhyām vipaṇimadhyagebhyaḥ
Genitivevipaṇimadhyagasya vipaṇimadhyagayoḥ vipaṇimadhyagānām
Locativevipaṇimadhyage vipaṇimadhyagayoḥ vipaṇimadhyageṣu

Compound vipaṇimadhyaga -

Adverb -vipaṇimadhyagam -vipaṇimadhyagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria