Declension table of ?vipaṇimadhyaga

Deva

MasculineSingularDualPlural
Nominativevipaṇimadhyagaḥ vipaṇimadhyagau vipaṇimadhyagāḥ
Vocativevipaṇimadhyaga vipaṇimadhyagau vipaṇimadhyagāḥ
Accusativevipaṇimadhyagam vipaṇimadhyagau vipaṇimadhyagān
Instrumentalvipaṇimadhyagena vipaṇimadhyagābhyām vipaṇimadhyagaiḥ vipaṇimadhyagebhiḥ
Dativevipaṇimadhyagāya vipaṇimadhyagābhyām vipaṇimadhyagebhyaḥ
Ablativevipaṇimadhyagāt vipaṇimadhyagābhyām vipaṇimadhyagebhyaḥ
Genitivevipaṇimadhyagasya vipaṇimadhyagayoḥ vipaṇimadhyagānām
Locativevipaṇimadhyage vipaṇimadhyagayoḥ vipaṇimadhyageṣu

Compound vipaṇimadhyaga -

Adverb -vipaṇimadhyagam -vipaṇimadhyagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria