Declension table of ?vipaṇijīvinī

Deva

FeminineSingularDualPlural
Nominativevipaṇijīvinī vipaṇijīvinyau vipaṇijīvinyaḥ
Vocativevipaṇijīvini vipaṇijīvinyau vipaṇijīvinyaḥ
Accusativevipaṇijīvinīm vipaṇijīvinyau vipaṇijīvinīḥ
Instrumentalvipaṇijīvinyā vipaṇijīvinībhyām vipaṇijīvinībhiḥ
Dativevipaṇijīvinyai vipaṇijīvinībhyām vipaṇijīvinībhyaḥ
Ablativevipaṇijīvinyāḥ vipaṇijīvinībhyām vipaṇijīvinībhyaḥ
Genitivevipaṇijīvinyāḥ vipaṇijīvinyoḥ vipaṇijīvinīnām
Locativevipaṇijīvinyām vipaṇijīvinyoḥ vipaṇijīvinīṣu

Compound vipaṇijīvini - vipaṇijīvinī -

Adverb -vipaṇijīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria