Declension table of ?vipaṇijīvin

Deva

NeuterSingularDualPlural
Nominativevipaṇijīvi vipaṇijīvinī vipaṇijīvīni
Vocativevipaṇijīvin vipaṇijīvi vipaṇijīvinī vipaṇijīvīni
Accusativevipaṇijīvi vipaṇijīvinī vipaṇijīvīni
Instrumentalvipaṇijīvinā vipaṇijīvibhyām vipaṇijīvibhiḥ
Dativevipaṇijīvine vipaṇijīvibhyām vipaṇijīvibhyaḥ
Ablativevipaṇijīvinaḥ vipaṇijīvibhyām vipaṇijīvibhyaḥ
Genitivevipaṇijīvinaḥ vipaṇijīvinoḥ vipaṇijīvinām
Locativevipaṇijīvini vipaṇijīvinoḥ vipaṇijīviṣu

Compound vipaṇijīvi -

Adverb -vipaṇijīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria