Declension table of ?vipaṇijīvin

Deva

MasculineSingularDualPlural
Nominativevipaṇijīvī vipaṇijīvinau vipaṇijīvinaḥ
Vocativevipaṇijīvin vipaṇijīvinau vipaṇijīvinaḥ
Accusativevipaṇijīvinam vipaṇijīvinau vipaṇijīvinaḥ
Instrumentalvipaṇijīvinā vipaṇijīvibhyām vipaṇijīvibhiḥ
Dativevipaṇijīvine vipaṇijīvibhyām vipaṇijīvibhyaḥ
Ablativevipaṇijīvinaḥ vipaṇijīvibhyām vipaṇijīvibhyaḥ
Genitivevipaṇijīvinaḥ vipaṇijīvinoḥ vipaṇijīvinām
Locativevipaṇijīvini vipaṇijīvinoḥ vipaṇijīviṣu

Compound vipaṇijīvi -

Adverb -vipaṇijīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria