Declension table of ?vipaṇijīvikā

Deva

FeminineSingularDualPlural
Nominativevipaṇijīvikā vipaṇijīvike vipaṇijīvikāḥ
Vocativevipaṇijīvike vipaṇijīvike vipaṇijīvikāḥ
Accusativevipaṇijīvikām vipaṇijīvike vipaṇijīvikāḥ
Instrumentalvipaṇijīvikayā vipaṇijīvikābhyām vipaṇijīvikābhiḥ
Dativevipaṇijīvikāyai vipaṇijīvikābhyām vipaṇijīvikābhyaḥ
Ablativevipaṇijīvikāyāḥ vipaṇijīvikābhyām vipaṇijīvikābhyaḥ
Genitivevipaṇijīvikāyāḥ vipaṇijīvikayoḥ vipaṇijīvikānām
Locativevipaṇijīvikāyām vipaṇijīvikayoḥ vipaṇijīvikāsu

Adverb -vipaṇijīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria