Declension table of ?vipaṇigata

Deva

NeuterSingularDualPlural
Nominativevipaṇigatam vipaṇigate vipaṇigatāni
Vocativevipaṇigata vipaṇigate vipaṇigatāni
Accusativevipaṇigatam vipaṇigate vipaṇigatāni
Instrumentalvipaṇigatena vipaṇigatābhyām vipaṇigataiḥ
Dativevipaṇigatāya vipaṇigatābhyām vipaṇigatebhyaḥ
Ablativevipaṇigatāt vipaṇigatābhyām vipaṇigatebhyaḥ
Genitivevipaṇigatasya vipaṇigatayoḥ vipaṇigatānām
Locativevipaṇigate vipaṇigatayoḥ vipaṇigateṣu

Compound vipaṇigata -

Adverb -vipaṇigatam -vipaṇigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria