Declension table of ?vipaṇana

Deva

NeuterSingularDualPlural
Nominativevipaṇanam vipaṇane vipaṇanāni
Vocativevipaṇana vipaṇane vipaṇanāni
Accusativevipaṇanam vipaṇane vipaṇanāni
Instrumentalvipaṇanena vipaṇanābhyām vipaṇanaiḥ
Dativevipaṇanāya vipaṇanābhyām vipaṇanebhyaḥ
Ablativevipaṇanāt vipaṇanābhyām vipaṇanebhyaḥ
Genitivevipaṇanasya vipaṇanayoḥ vipaṇanānām
Locativevipaṇane vipaṇanayoḥ vipaṇaneṣu

Compound vipaṇana -

Adverb -vipaṇanam -vipaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria