Declension table of ?vipṛkvatā

Deva

FeminineSingularDualPlural
Nominativevipṛkvatā vipṛkvate vipṛkvatāḥ
Vocativevipṛkvate vipṛkvate vipṛkvatāḥ
Accusativevipṛkvatām vipṛkvate vipṛkvatāḥ
Instrumentalvipṛkvatayā vipṛkvatābhyām vipṛkvatābhiḥ
Dativevipṛkvatāyai vipṛkvatābhyām vipṛkvatābhyaḥ
Ablativevipṛkvatāyāḥ vipṛkvatābhyām vipṛkvatābhyaḥ
Genitivevipṛkvatāyāḥ vipṛkvatayoḥ vipṛkvatānām
Locativevipṛkvatāyām vipṛkvatayoḥ vipṛkvatāsu

Adverb -vipṛkvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria