Declension table of ?vipṛkvat

Deva

MasculineSingularDualPlural
Nominativevipṛkvān vipṛkvantau vipṛkvantaḥ
Vocativevipṛkvan vipṛkvantau vipṛkvantaḥ
Accusativevipṛkvantam vipṛkvantau vipṛkvataḥ
Instrumentalvipṛkvatā vipṛkvadbhyām vipṛkvadbhiḥ
Dativevipṛkvate vipṛkvadbhyām vipṛkvadbhyaḥ
Ablativevipṛkvataḥ vipṛkvadbhyām vipṛkvadbhyaḥ
Genitivevipṛkvataḥ vipṛkvatoḥ vipṛkvatām
Locativevipṛkvati vipṛkvatoḥ vipṛkvatsu

Compound vipṛkvat -

Adverb -vipṛkvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria