Declension table of ?vipṛkta

Deva

NeuterSingularDualPlural
Nominativevipṛktam vipṛkte vipṛktāni
Vocativevipṛkta vipṛkte vipṛktāni
Accusativevipṛktam vipṛkte vipṛktāni
Instrumentalvipṛktena vipṛktābhyām vipṛktaiḥ
Dativevipṛktāya vipṛktābhyām vipṛktebhyaḥ
Ablativevipṛktāt vipṛktābhyām vipṛktebhyaḥ
Genitivevipṛktasya vipṛktayoḥ vipṛktānām
Locativevipṛkte vipṛktayoḥ vipṛkteṣu

Compound vipṛkta -

Adverb -vipṛktam -vipṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria