Declension table of ?vipṛkta

Deva

MasculineSingularDualPlural
Nominativevipṛktaḥ vipṛktau vipṛktāḥ
Vocativevipṛkta vipṛktau vipṛktāḥ
Accusativevipṛktam vipṛktau vipṛktān
Instrumentalvipṛktena vipṛktābhyām vipṛktaiḥ vipṛktebhiḥ
Dativevipṛktāya vipṛktābhyām vipṛktebhyaḥ
Ablativevipṛktāt vipṛktābhyām vipṛktebhyaḥ
Genitivevipṛktasya vipṛktayoḥ vipṛktānām
Locativevipṛkte vipṛktayoḥ vipṛkteṣu

Compound vipṛkta -

Adverb -vipṛktam -vipṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria