Declension table of ?vipṛṣṭa

Deva

MasculineSingularDualPlural
Nominativevipṛṣṭaḥ vipṛṣṭau vipṛṣṭāḥ
Vocativevipṛṣṭa vipṛṣṭau vipṛṣṭāḥ
Accusativevipṛṣṭam vipṛṣṭau vipṛṣṭān
Instrumentalvipṛṣṭena vipṛṣṭābhyām vipṛṣṭaiḥ vipṛṣṭebhiḥ
Dativevipṛṣṭāya vipṛṣṭābhyām vipṛṣṭebhyaḥ
Ablativevipṛṣṭāt vipṛṣṭābhyām vipṛṣṭebhyaḥ
Genitivevipṛṣṭasya vipṛṣṭayoḥ vipṛṣṭānām
Locativevipṛṣṭe vipṛṣṭayoḥ vipṛṣṭeṣu

Compound vipṛṣṭa -

Adverb -vipṛṣṭam -vipṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria