Declension table of ?vinyastā

Deva

FeminineSingularDualPlural
Nominativevinyastā vinyaste vinyastāḥ
Vocativevinyaste vinyaste vinyastāḥ
Accusativevinyastām vinyaste vinyastāḥ
Instrumentalvinyastayā vinyastābhyām vinyastābhiḥ
Dativevinyastāyai vinyastābhyām vinyastābhyaḥ
Ablativevinyastāyāḥ vinyastābhyām vinyastābhyaḥ
Genitivevinyastāyāḥ vinyastayoḥ vinyastānām
Locativevinyastāyām vinyastayoḥ vinyastāsu

Adverb -vinyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria