Declension table of ?vinodavatā

Deva

FeminineSingularDualPlural
Nominativevinodavatā vinodavate vinodavatāḥ
Vocativevinodavate vinodavate vinodavatāḥ
Accusativevinodavatām vinodavate vinodavatāḥ
Instrumentalvinodavatayā vinodavatābhyām vinodavatābhiḥ
Dativevinodavatāyai vinodavatābhyām vinodavatābhyaḥ
Ablativevinodavatāyāḥ vinodavatābhyām vinodavatābhyaḥ
Genitivevinodavatāyāḥ vinodavatayoḥ vinodavatānām
Locativevinodavatāyām vinodavatayoḥ vinodavatāsu

Adverb -vinodavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria