Declension table of ?vinodanaśata

Deva

NeuterSingularDualPlural
Nominativevinodanaśatam vinodanaśate vinodanaśatāni
Vocativevinodanaśata vinodanaśate vinodanaśatāni
Accusativevinodanaśatam vinodanaśate vinodanaśatāni
Instrumentalvinodanaśatena vinodanaśatābhyām vinodanaśataiḥ
Dativevinodanaśatāya vinodanaśatābhyām vinodanaśatebhyaḥ
Ablativevinodanaśatāt vinodanaśatābhyām vinodanaśatebhyaḥ
Genitivevinodanaśatasya vinodanaśatayoḥ vinodanaśatānām
Locativevinodanaśate vinodanaśatayoḥ vinodanaśateṣu

Compound vinodanaśata -

Adverb -vinodanaśatam -vinodanaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria