Declension table of ?viniśvasita

Deva

NeuterSingularDualPlural
Nominativeviniśvasitam viniśvasite viniśvasitāni
Vocativeviniśvasita viniśvasite viniśvasitāni
Accusativeviniśvasitam viniśvasite viniśvasitāni
Instrumentalviniśvasitena viniśvasitābhyām viniśvasitaiḥ
Dativeviniśvasitāya viniśvasitābhyām viniśvasitebhyaḥ
Ablativeviniśvasitāt viniśvasitābhyām viniśvasitebhyaḥ
Genitiveviniśvasitasya viniśvasitayoḥ viniśvasitānām
Locativeviniśvasite viniśvasitayoḥ viniśvasiteṣu

Compound viniśvasita -

Adverb -viniśvasitam -viniśvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria