Declension table of ?viniścayajñā

Deva

FeminineSingularDualPlural
Nominativeviniścayajñā viniścayajñe viniścayajñāḥ
Vocativeviniścayajñe viniścayajñe viniścayajñāḥ
Accusativeviniścayajñām viniścayajñe viniścayajñāḥ
Instrumentalviniścayajñayā viniścayajñābhyām viniścayajñābhiḥ
Dativeviniścayajñāyai viniścayajñābhyām viniścayajñābhyaḥ
Ablativeviniścayajñāyāḥ viniścayajñābhyām viniścayajñābhyaḥ
Genitiveviniścayajñāyāḥ viniścayajñayoḥ viniścayajñānām
Locativeviniścayajñāyām viniścayajñayoḥ viniścayajñāsu

Adverb -viniścayajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria