Declension table of ?viniścalā

Deva

FeminineSingularDualPlural
Nominativeviniścalā viniścale viniścalāḥ
Vocativeviniścale viniścale viniścalāḥ
Accusativeviniścalām viniścale viniścalāḥ
Instrumentalviniścalayā viniścalābhyām viniścalābhiḥ
Dativeviniścalāyai viniścalābhyām viniścalābhyaḥ
Ablativeviniścalāyāḥ viniścalābhyām viniścalābhyaḥ
Genitiveviniścalāyāḥ viniścalayoḥ viniścalānām
Locativeviniścalāyām viniścalayoḥ viniścalāsu

Adverb -viniścalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria