Declension table of ?viniścāyinī

Deva

FeminineSingularDualPlural
Nominativeviniścāyinī viniścāyinyau viniścāyinyaḥ
Vocativeviniścāyini viniścāyinyau viniścāyinyaḥ
Accusativeviniścāyinīm viniścāyinyau viniścāyinīḥ
Instrumentalviniścāyinyā viniścāyinībhyām viniścāyinībhiḥ
Dativeviniścāyinyai viniścāyinībhyām viniścāyinībhyaḥ
Ablativeviniścāyinyāḥ viniścāyinībhyām viniścāyinībhyaḥ
Genitiveviniścāyinyāḥ viniścāyinyoḥ viniścāyinīnām
Locativeviniścāyinyām viniścāyinyoḥ viniścāyinīṣu

Compound viniścāyini - viniścāyinī -

Adverb -viniścāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria