Declension table of ?viniścāyin

Deva

NeuterSingularDualPlural
Nominativeviniścāyi viniścāyinī viniścāyīni
Vocativeviniścāyin viniścāyi viniścāyinī viniścāyīni
Accusativeviniścāyi viniścāyinī viniścāyīni
Instrumentalviniścāyinā viniścāyibhyām viniścāyibhiḥ
Dativeviniścāyine viniścāyibhyām viniścāyibhyaḥ
Ablativeviniścāyinaḥ viniścāyibhyām viniścāyibhyaḥ
Genitiveviniścāyinaḥ viniścāyinoḥ viniścāyinām
Locativeviniścāyini viniścāyinoḥ viniścāyiṣu

Compound viniścāyi -

Adverb -viniścāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria