Declension table of ?viniścāyin

Deva

MasculineSingularDualPlural
Nominativeviniścāyī viniścāyinau viniścāyinaḥ
Vocativeviniścāyin viniścāyinau viniścāyinaḥ
Accusativeviniścāyinam viniścāyinau viniścāyinaḥ
Instrumentalviniścāyinā viniścāyibhyām viniścāyibhiḥ
Dativeviniścāyine viniścāyibhyām viniścāyibhyaḥ
Ablativeviniścāyinaḥ viniścāyibhyām viniścāyibhyaḥ
Genitiveviniścāyinaḥ viniścāyinoḥ viniścāyinām
Locativeviniścāyini viniścāyinoḥ viniścāyiṣu

Compound viniścāyi -

Adverb -viniścāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria