Declension table of ?viniyuktātman

Deva

MasculineSingularDualPlural
Nominativeviniyuktātmā viniyuktātmānau viniyuktātmānaḥ
Vocativeviniyuktātman viniyuktātmānau viniyuktātmānaḥ
Accusativeviniyuktātmānam viniyuktātmānau viniyuktātmanaḥ
Instrumentalviniyuktātmanā viniyuktātmabhyām viniyuktātmabhiḥ
Dativeviniyuktātmane viniyuktātmabhyām viniyuktātmabhyaḥ
Ablativeviniyuktātmanaḥ viniyuktātmabhyām viniyuktātmabhyaḥ
Genitiveviniyuktātmanaḥ viniyuktātmanoḥ viniyuktātmanām
Locativeviniyuktātmani viniyuktātmanoḥ viniyuktātmasu

Compound viniyuktātma -

Adverb -viniyuktātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria