Declension table of ?viniyojita

Deva

NeuterSingularDualPlural
Nominativeviniyojitam viniyojite viniyojitāni
Vocativeviniyojita viniyojite viniyojitāni
Accusativeviniyojitam viniyojite viniyojitāni
Instrumentalviniyojitena viniyojitābhyām viniyojitaiḥ
Dativeviniyojitāya viniyojitābhyām viniyojitebhyaḥ
Ablativeviniyojitāt viniyojitābhyām viniyojitebhyaḥ
Genitiveviniyojitasya viniyojitayoḥ viniyojitānām
Locativeviniyojite viniyojitayoḥ viniyojiteṣu

Compound viniyojita -

Adverb -viniyojitam -viniyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria