Declension table of ?viniyojita

Deva

MasculineSingularDualPlural
Nominativeviniyojitaḥ viniyojitau viniyojitāḥ
Vocativeviniyojita viniyojitau viniyojitāḥ
Accusativeviniyojitam viniyojitau viniyojitān
Instrumentalviniyojitena viniyojitābhyām viniyojitaiḥ viniyojitebhiḥ
Dativeviniyojitāya viniyojitābhyām viniyojitebhyaḥ
Ablativeviniyojitāt viniyojitābhyām viniyojitebhyaḥ
Genitiveviniyojitasya viniyojitayoḥ viniyojitānām
Locativeviniyojite viniyojitayoḥ viniyojiteṣu

Compound viniyojita -

Adverb -viniyojitam -viniyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria