Declension table of ?viniyatāhāra

Deva

NeuterSingularDualPlural
Nominativeviniyatāhāram viniyatāhāre viniyatāhārāṇi
Vocativeviniyatāhāra viniyatāhāre viniyatāhārāṇi
Accusativeviniyatāhāram viniyatāhāre viniyatāhārāṇi
Instrumentalviniyatāhāreṇa viniyatāhārābhyām viniyatāhāraiḥ
Dativeviniyatāhārāya viniyatāhārābhyām viniyatāhārebhyaḥ
Ablativeviniyatāhārāt viniyatāhārābhyām viniyatāhārebhyaḥ
Genitiveviniyatāhārasya viniyatāhārayoḥ viniyatāhārāṇām
Locativeviniyatāhāre viniyatāhārayoḥ viniyatāhāreṣu

Compound viniyatāhāra -

Adverb -viniyatāhāram -viniyatāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria