Declension table of ?viniviṣṭā

Deva

FeminineSingularDualPlural
Nominativeviniviṣṭā viniviṣṭe viniviṣṭāḥ
Vocativeviniviṣṭe viniviṣṭe viniviṣṭāḥ
Accusativeviniviṣṭām viniviṣṭe viniviṣṭāḥ
Instrumentalviniviṣṭayā viniviṣṭābhyām viniviṣṭābhiḥ
Dativeviniviṣṭāyai viniviṣṭābhyām viniviṣṭābhyaḥ
Ablativeviniviṣṭāyāḥ viniviṣṭābhyām viniviṣṭābhyaḥ
Genitiveviniviṣṭāyāḥ viniviṣṭayoḥ viniviṣṭānām
Locativeviniviṣṭāyām viniviṣṭayoḥ viniviṣṭāsu

Adverb -viniviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria