Declension table of ?viniveśa

Deva

MasculineSingularDualPlural
Nominativeviniveśaḥ viniveśau viniveśāḥ
Vocativeviniveśa viniveśau viniveśāḥ
Accusativeviniveśam viniveśau viniveśān
Instrumentalviniveśena viniveśābhyām viniveśaiḥ viniveśebhiḥ
Dativeviniveśāya viniveśābhyām viniveśebhyaḥ
Ablativeviniveśāt viniveśābhyām viniveśebhyaḥ
Genitiveviniveśasya viniveśayoḥ viniveśānām
Locativeviniveśe viniveśayoḥ viniveśeṣu

Compound viniveśa -

Adverb -viniveśam -viniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria