Declension table of ?vinivedita

Deva

NeuterSingularDualPlural
Nominativeviniveditam vinivedite viniveditāni
Vocativevinivedita vinivedite viniveditāni
Accusativeviniveditam vinivedite viniveditāni
Instrumentalviniveditena viniveditābhyām viniveditaiḥ
Dativeviniveditāya viniveditābhyām viniveditebhyaḥ
Ablativeviniveditāt viniveditābhyām viniveditebhyaḥ
Genitiveviniveditasya viniveditayoḥ viniveditānām
Locativevinivedite viniveditayoḥ vinivediteṣu

Compound vinivedita -

Adverb -viniveditam -viniveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria