Declension table of ?vinivartita

Deva

NeuterSingularDualPlural
Nominativevinivartitam vinivartite vinivartitāni
Vocativevinivartita vinivartite vinivartitāni
Accusativevinivartitam vinivartite vinivartitāni
Instrumentalvinivartitena vinivartitābhyām vinivartitaiḥ
Dativevinivartitāya vinivartitābhyām vinivartitebhyaḥ
Ablativevinivartitāt vinivartitābhyām vinivartitebhyaḥ
Genitivevinivartitasya vinivartitayoḥ vinivartitānām
Locativevinivartite vinivartitayoḥ vinivartiteṣu

Compound vinivartita -

Adverb -vinivartitam -vinivartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria